सुबन्तावली ?शशकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाशशकर्णः शशकर्णौ शशकर्णाः
सम्बोधनम्शशकर्ण शशकर्णौ शशकर्णाः
द्वितीयाशशकर्णम् शशकर्णौ शशकर्णान्
तृतीयाशशकर्णेन शशकर्णाभ्याम् शशकर्णैः शशकर्णेभिः
चतुर्थीशशकर्णाय शशकर्णाभ्याम् शशकर्णेभ्यः
पञ्चमीशशकर्णात् शशकर्णाभ्याम् शशकर्णेभ्यः
षष्ठीशशकर्णस्य शशकर्णयोः शशकर्णानाम्
सप्तमीशशकर्णे शशकर्णयोः शशकर्णेषु

समास शशकर्ण

अव्यय ॰शशकर्णम् ॰शशकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria