Declension table of śaśabindu

Deva

MasculineSingularDualPlural
Nominativeśaśabinduḥ śaśabindū śaśabindavaḥ
Vocativeśaśabindo śaśabindū śaśabindavaḥ
Accusativeśaśabindum śaśabindū śaśabindūn
Instrumentalśaśabindunā śaśabindubhyām śaśabindubhiḥ
Dativeśaśabindave śaśabindubhyām śaśabindubhyaḥ
Ablativeśaśabindoḥ śaśabindubhyām śaśabindubhyaḥ
Genitiveśaśabindoḥ śaśabindvoḥ śaśabindūnām
Locativeśaśabindau śaśabindvoḥ śaśabinduṣu

Compound śaśabindu -

Adverb -śaśabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria