Declension table of śaśāṅkavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaśāṅkavat | śaśāṅkavantī śaśāṅkavatī | śaśāṅkavanti |
Vocative | śaśāṅkavat | śaśāṅkavantī śaśāṅkavatī | śaśāṅkavanti |
Accusative | śaśāṅkavat | śaśāṅkavantī śaśāṅkavatī | śaśāṅkavanti |
Instrumental | śaśāṅkavatā | śaśāṅkavadbhyām | śaśāṅkavadbhiḥ |
Dative | śaśāṅkavate | śaśāṅkavadbhyām | śaśāṅkavadbhyaḥ |
Ablative | śaśāṅkavataḥ | śaśāṅkavadbhyām | śaśāṅkavadbhyaḥ |
Genitive | śaśāṅkavataḥ | śaśāṅkavatoḥ | śaśāṅkavatām |
Locative | śaśāṅkavati | śaśāṅkavatoḥ | śaśāṅkavatsu |