Declension table of śaśāṅkavat

Deva

NeuterSingularDualPlural
Nominativeśaśāṅkavat śaśāṅkavantī śaśāṅkavatī śaśāṅkavanti
Vocativeśaśāṅkavat śaśāṅkavantī śaśāṅkavatī śaśāṅkavanti
Accusativeśaśāṅkavat śaśāṅkavantī śaśāṅkavatī śaśāṅkavanti
Instrumentalśaśāṅkavatā śaśāṅkavadbhyām śaśāṅkavadbhiḥ
Dativeśaśāṅkavate śaśāṅkavadbhyām śaśāṅkavadbhyaḥ
Ablativeśaśāṅkavataḥ śaśāṅkavadbhyām śaśāṅkavadbhyaḥ
Genitiveśaśāṅkavataḥ śaśāṅkavatoḥ śaśāṅkavatām
Locativeśaśāṅkavati śaśāṅkavatoḥ śaśāṅkavatsu

Adverb -śaśāṅkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria