Declension table of śaśāṅkavat

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkavān śaśāṅkavantau śaśāṅkavantaḥ
Vocativeśaśāṅkavan śaśāṅkavantau śaśāṅkavantaḥ
Accusativeśaśāṅkavantam śaśāṅkavantau śaśāṅkavataḥ
Instrumentalśaśāṅkavatā śaśāṅkavadbhyām śaśāṅkavadbhiḥ
Dativeśaśāṅkavate śaśāṅkavadbhyām śaśāṅkavadbhyaḥ
Ablativeśaśāṅkavataḥ śaśāṅkavadbhyām śaśāṅkavadbhyaḥ
Genitiveśaśāṅkavataḥ śaśāṅkavatoḥ śaśāṅkavatām
Locativeśaśāṅkavati śaśāṅkavatoḥ śaśāṅkavatsu

Compound śaśāṅkavat -

Adverb -śaśāṅkavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria