Declension table of ?śaśāṅkadhara

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkadharaḥ śaśāṅkadharau śaśāṅkadharāḥ
Vocativeśaśāṅkadhara śaśāṅkadharau śaśāṅkadharāḥ
Accusativeśaśāṅkadharam śaśāṅkadharau śaśāṅkadharān
Instrumentalśaśāṅkadhareṇa śaśāṅkadharābhyām śaśāṅkadharaiḥ śaśāṅkadharebhiḥ
Dativeśaśāṅkadharāya śaśāṅkadharābhyām śaśāṅkadharebhyaḥ
Ablativeśaśāṅkadharāt śaśāṅkadharābhyām śaśāṅkadharebhyaḥ
Genitiveśaśāṅkadharasya śaśāṅkadharayoḥ śaśāṅkadharāṇām
Locativeśaśāṅkadhare śaśāṅkadharayoḥ śaśāṅkadhareṣu

Compound śaśāṅkadhara -

Adverb -śaśāṅkadharam -śaśāṅkadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria