सुबन्तावली ?शशाङ्कधर

Roma

पुमान्एकद्विबहु
प्रथमाशशाङ्कधरः शशाङ्कधरौ शशाङ्कधराः
सम्बोधनम्शशाङ्कधर शशाङ्कधरौ शशाङ्कधराः
द्वितीयाशशाङ्कधरम् शशाङ्कधरौ शशाङ्कधरान्
तृतीयाशशाङ्कधरेण शशाङ्कधराभ्याम् शशाङ्कधरैः शशाङ्कधरेभिः
चतुर्थीशशाङ्कधराय शशाङ्कधराभ्याम् शशाङ्कधरेभ्यः
पञ्चमीशशाङ्कधरात् शशाङ्कधराभ्याम् शशाङ्कधरेभ्यः
षष्ठीशशाङ्कधरस्य शशाङ्कधरयोः शशाङ्कधराणाम्
सप्तमीशशाङ्कधरे शशाङ्कधरयोः शशाङ्कधरेषु

समास शशाङ्कधर

अव्यय ॰शशाङ्कधरम् ॰शशाङ्कधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria