Declension table of śaśāṅka

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkaḥ śaśāṅkau śaśāṅkāḥ
Vocativeśaśāṅka śaśāṅkau śaśāṅkāḥ
Accusativeśaśāṅkam śaśāṅkau śaśāṅkān
Instrumentalśaśāṅkena śaśāṅkābhyām śaśāṅkaiḥ śaśāṅkebhiḥ
Dativeśaśāṅkāya śaśāṅkābhyām śaśāṅkebhyaḥ
Ablativeśaśāṅkāt śaśāṅkābhyām śaśāṅkebhyaḥ
Genitiveśaśāṅkasya śaśāṅkayoḥ śaśāṅkānām
Locativeśaśāṅke śaśāṅkayoḥ śaśāṅkeṣu

Compound śaśāṅka -

Adverb -śaśāṅkam -śaśāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria