Declension table of śaśāda

Deva

MasculineSingularDualPlural
Nominativeśaśādaḥ śaśādau śaśādāḥ
Vocativeśaśāda śaśādau śaśādāḥ
Accusativeśaśādam śaśādau śaśādān
Instrumentalśaśādena śaśādābhyām śaśādaiḥ śaśādebhiḥ
Dativeśaśādāya śaśādābhyām śaśādebhyaḥ
Ablativeśaśādāt śaśādābhyām śaśādebhyaḥ
Genitiveśaśādasya śaśādayoḥ śaśādānām
Locativeśaśāde śaśādayoḥ śaśādeṣu

Compound śaśāda -

Adverb -śaśādam -śaśādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria