सुबन्तावली ?शशण्ड्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशण्ड्वत् शशण्डुषी शशण्ड्वांसि
सम्बोधनम्शशण्ड्वत् शशण्डुषी शशण्ड्वांसि
द्वितीयाशशण्ड्वत् शशण्डुषी शशण्ड्वांसि
तृतीयाशशण्डुषा शशण्ड्वद्भ्याम् शशण्ड्वद्भिः
चतुर्थीशशण्डुषे शशण्ड्वद्भ्याम् शशण्ड्वद्भ्यः
पञ्चमीशशण्डुषः शशण्ड्वद्भ्याम् शशण्ड्वद्भ्यः
षष्ठीशशण्डुषः शशण्डुषोः शशण्डुषाम्
सप्तमीशशण्डुषि शशण्डुषोः शशण्ड्वत्सु

समास शशण्ड्वत्

अव्यय ॰शशण्ड्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria