सुबन्तावली ?शशञ्च्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशञ्च्वत् शशञ्चुषी शशञ्च्वांसि
सम्बोधनम्शशञ्च्वत् शशञ्चुषी शशञ्च्वांसि
द्वितीयाशशञ्च्वत् शशञ्चुषी शशञ्च्वांसि
तृतीयाशशञ्चुषा शशञ्च्वद्भ्याम् शशञ्च्वद्भिः
चतुर्थीशशञ्चुषे शशञ्च्वद्भ्याम् शशञ्च्वद्भ्यः
पञ्चमीशशञ्चुषः शशञ्च्वद्भ्याम् शशञ्च्वद्भ्यः
षष्ठीशशञ्चुषः शशञ्चुषोः शशञ्चुषाम्
सप्तमीशशञ्चुषि शशञ्चुषोः शशञ्च्वत्सु

समास शशञ्च्वत्

अव्यय ॰शशञ्च्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria