सुबन्तावली शयु

Roma

पुमान्एकद्विबहु
प्रथमाशयुः शयू शयवः
सम्बोधनम्शयो शयू शयवः
द्वितीयाशयुम् शयू शयून्
तृतीयाशयुना शयुभ्याम् शयुभिः
चतुर्थीशयवे शयुभ्याम् शयुभ्यः
पञ्चमीशयोः शयुभ्याम् शयुभ्यः
षष्ठीशयोः शय्वोः शयूनाम्
सप्तमीशयौ शय्वोः शयुषु

समास शयु

अव्यय ॰शयु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria