Declension table of śayitavya

Deva

MasculineSingularDualPlural
Nominativeśayitavyaḥ śayitavyau śayitavyāḥ
Vocativeśayitavya śayitavyau śayitavyāḥ
Accusativeśayitavyam śayitavyau śayitavyān
Instrumentalśayitavyena śayitavyābhyām śayitavyaiḥ śayitavyebhiḥ
Dativeśayitavyāya śayitavyābhyām śayitavyebhyaḥ
Ablativeśayitavyāt śayitavyābhyām śayitavyebhyaḥ
Genitiveśayitavyasya śayitavyayoḥ śayitavyānām
Locativeśayitavye śayitavyayoḥ śayitavyeṣu

Compound śayitavya -

Adverb -śayitavyam -śayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria