Declension table of śayita

Deva

MasculineSingularDualPlural
Nominativeśayitaḥ śayitau śayitāḥ
Vocativeśayita śayitau śayitāḥ
Accusativeśayitam śayitau śayitān
Instrumentalśayitena śayitābhyām śayitaiḥ śayitebhiḥ
Dativeśayitāya śayitābhyām śayitebhyaḥ
Ablativeśayitāt śayitābhyām śayitebhyaḥ
Genitiveśayitasya śayitayoḥ śayitānām
Locativeśayite śayitayoḥ śayiteṣu

Compound śayita -

Adverb -śayitam -śayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria