Declension table of śayanaikādaśī

Deva

FeminineSingularDualPlural
Nominativeśayanaikādaśī śayanaikādaśyau śayanaikādaśyaḥ
Vocativeśayanaikādaśi śayanaikādaśyau śayanaikādaśyaḥ
Accusativeśayanaikādaśīm śayanaikādaśyau śayanaikādaśīḥ
Instrumentalśayanaikādaśyā śayanaikādaśībhyām śayanaikādaśībhiḥ
Dativeśayanaikādaśyai śayanaikādaśībhyām śayanaikādaśībhyaḥ
Ablativeśayanaikādaśyāḥ śayanaikādaśībhyām śayanaikādaśībhyaḥ
Genitiveśayanaikādaśyāḥ śayanaikādaśyoḥ śayanaikādaśīnām
Locativeśayanaikādaśyām śayanaikādaśyoḥ śayanaikādaśīṣu

Compound śayanaikādaśi - śayanaikādaśī -

Adverb -śayanaikādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria