Declension table of śavarga

Deva

MasculineSingularDualPlural
Nominativeśavargaḥ śavargau śavargāḥ
Vocativeśavarga śavargau śavargāḥ
Accusativeśavargam śavargau śavargān
Instrumentalśavargeṇa śavargābhyām śavargaiḥ śavargebhiḥ
Dativeśavargāya śavargābhyām śavargebhyaḥ
Ablativeśavargāt śavargābhyām śavargebhyaḥ
Genitiveśavargasya śavargayoḥ śavargāṇām
Locativeśavarge śavargayoḥ śavargeṣu

Compound śavarga -

Adverb -śavargam -śavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria