सुबन्तावली ?शवदाहक

Roma

पुमान्एकद्विबहु
प्रथमाशवदाहकः शवदाहकौ शवदाहकाः
सम्बोधनम्शवदाहक शवदाहकौ शवदाहकाः
द्वितीयाशवदाहकम् शवदाहकौ शवदाहकान्
तृतीयाशवदाहकेन शवदाहकाभ्याम् शवदाहकैः शवदाहकेभिः
चतुर्थीशवदाहकाय शवदाहकाभ्याम् शवदाहकेभ्यः
पञ्चमीशवदाहकात् शवदाहकाभ्याम् शवदाहकेभ्यः
षष्ठीशवदाहकस्य शवदाहकयोः शवदाहकानाम्
सप्तमीशवदाहके शवदाहकयोः शवदाहकेषु

समास शवदाहक

अव्यय ॰शवदाहकम् ॰शवदाहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria