Declension table of ?śavadāhaka

Deva

MasculineSingularDualPlural
Nominativeśavadāhakaḥ śavadāhakau śavadāhakāḥ
Vocativeśavadāhaka śavadāhakau śavadāhakāḥ
Accusativeśavadāhakam śavadāhakau śavadāhakān
Instrumentalśavadāhakena śavadāhakābhyām śavadāhakaiḥ śavadāhakebhiḥ
Dativeśavadāhakāya śavadāhakābhyām śavadāhakebhyaḥ
Ablativeśavadāhakāt śavadāhakābhyām śavadāhakebhyaḥ
Genitiveśavadāhakasya śavadāhakayoḥ śavadāhakānām
Locativeśavadāhake śavadāhakayoḥ śavadāhakeṣu

Compound śavadāhaka -

Adverb -śavadāhakam -śavadāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria