Declension table of śavāsana

Deva

NeuterSingularDualPlural
Nominativeśavāsanam śavāsane śavāsanāni
Vocativeśavāsana śavāsane śavāsanāni
Accusativeśavāsanam śavāsane śavāsanāni
Instrumentalśavāsanena śavāsanābhyām śavāsanaiḥ
Dativeśavāsanāya śavāsanābhyām śavāsanebhyaḥ
Ablativeśavāsanāt śavāsanābhyām śavāsanebhyaḥ
Genitiveśavāsanasya śavāsanayoḥ śavāsanānām
Locativeśavāsane śavāsanayoḥ śavāsaneṣu

Compound śavāsana -

Adverb -śavāsanam -śavāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria