Declension table of śavārūḍha

Deva

NeuterSingularDualPlural
Nominativeśavārūḍham śavārūḍhe śavārūḍhāni
Vocativeśavārūḍha śavārūḍhe śavārūḍhāni
Accusativeśavārūḍham śavārūḍhe śavārūḍhāni
Instrumentalśavārūḍhena śavārūḍhābhyām śavārūḍhaiḥ
Dativeśavārūḍhāya śavārūḍhābhyām śavārūḍhebhyaḥ
Ablativeśavārūḍhāt śavārūḍhābhyām śavārūḍhebhyaḥ
Genitiveśavārūḍhasya śavārūḍhayoḥ śavārūḍhānām
Locativeśavārūḍhe śavārūḍhayoḥ śavārūḍheṣu

Compound śavārūḍha -

Adverb -śavārūḍham -śavārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria