Declension table of śavārūḍha

Deva

MasculineSingularDualPlural
Nominativeśavārūḍhaḥ śavārūḍhau śavārūḍhāḥ
Vocativeśavārūḍha śavārūḍhau śavārūḍhāḥ
Accusativeśavārūḍham śavārūḍhau śavārūḍhān
Instrumentalśavārūḍhena śavārūḍhābhyām śavārūḍhaiḥ śavārūḍhebhiḥ
Dativeśavārūḍhāya śavārūḍhābhyām śavārūḍhebhyaḥ
Ablativeśavārūḍhāt śavārūḍhābhyām śavārūḍhebhyaḥ
Genitiveśavārūḍhasya śavārūḍhayoḥ śavārūḍhānām
Locativeśavārūḍhe śavārūḍhayoḥ śavārūḍheṣu

Compound śavārūḍha -

Adverb -śavārūḍham -śavārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria