Declension table of śatruśalya

Deva

MasculineSingularDualPlural
Nominativeśatruśalyaḥ śatruśalyau śatruśalyāḥ
Vocativeśatruśalya śatruśalyau śatruśalyāḥ
Accusativeśatruśalyam śatruśalyau śatruśalyān
Instrumentalśatruśalyena śatruśalyābhyām śatruśalyaiḥ śatruśalyebhiḥ
Dativeśatruśalyāya śatruśalyābhyām śatruśalyebhyaḥ
Ablativeśatruśalyāt śatruśalyābhyām śatruśalyebhyaḥ
Genitiveśatruśalyasya śatruśalyayoḥ śatruśalyānām
Locativeśatruśalye śatruśalyayoḥ śatruśalyeṣu

Compound śatruśalya -

Adverb -śatruśalyam -śatruśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria