Declension table of śatrughna

Deva

MasculineSingularDualPlural
Nominativeśatrughnaḥ śatrughnau śatrughnāḥ
Vocativeśatrughna śatrughnau śatrughnāḥ
Accusativeśatrughnam śatrughnau śatrughnān
Instrumentalśatrughnena śatrughnābhyām śatrughnaiḥ śatrughnebhiḥ
Dativeśatrughnāya śatrughnābhyām śatrughnebhyaḥ
Ablativeśatrughnāt śatrughnābhyām śatrughnebhyaḥ
Genitiveśatrughnasya śatrughnayoḥ śatrughnānām
Locativeśatrughne śatrughnayoḥ śatrughneṣu

Compound śatrughna -

Adverb -śatrughnam -śatrughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria