Declension table of śatika

Deva

NeuterSingularDualPlural
Nominativeśatikam śatike śatikāni
Vocativeśatika śatike śatikāni
Accusativeśatikam śatike śatikāni
Instrumentalśatikena śatikābhyām śatikaiḥ
Dativeśatikāya śatikābhyām śatikebhyaḥ
Ablativeśatikāt śatikābhyām śatikebhyaḥ
Genitiveśatikasya śatikayoḥ śatikānām
Locativeśatike śatikayoḥ śatikeṣu

Compound śatika -

Adverb -śatikam -śatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria