Declension table of ?śataśṛṅgā

Deva

FeminineSingularDualPlural
Nominativeśataśṛṅgā śataśṛṅge śataśṛṅgāḥ
Vocativeśataśṛṅge śataśṛṅge śataśṛṅgāḥ
Accusativeśataśṛṅgām śataśṛṅge śataśṛṅgāḥ
Instrumentalśataśṛṅgayā śataśṛṅgābhyām śataśṛṅgābhiḥ
Dativeśataśṛṅgāyai śataśṛṅgābhyām śataśṛṅgābhyaḥ
Ablativeśataśṛṅgāyāḥ śataśṛṅgābhyām śataśṛṅgābhyaḥ
Genitiveśataśṛṅgāyāḥ śataśṛṅgayoḥ śataśṛṅgāṇām
Locativeśataśṛṅgāyām śataśṛṅgayoḥ śataśṛṅgāsu

Adverb -śataśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria