सुबन्तावली ?शतशृङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमाशतशृङ्गा शतशृङ्गे शतशृङ्गाः
सम्बोधनम्शतशृङ्गे शतशृङ्गे शतशृङ्गाः
द्वितीयाशतशृङ्गाम् शतशृङ्गे शतशृङ्गाः
तृतीयाशतशृङ्गया शतशृङ्गाभ्याम् शतशृङ्गाभिः
चतुर्थीशतशृङ्गायै शतशृङ्गाभ्याम् शतशृङ्गाभ्यः
पञ्चमीशतशृङ्गायाः शतशृङ्गाभ्याम् शतशृङ्गाभ्यः
षष्ठीशतशृङ्गायाः शतशृङ्गयोः शतशृङ्गाणाम्
सप्तमीशतशृङ्गायाम् शतशृङ्गयोः शतशृङ्गासु

अव्यय ॰शतशृङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria