Declension table of śatatama

Deva

MasculineSingularDualPlural
Nominativeśatatamaḥ śatatamau śatatamāḥ
Vocativeśatatama śatatamau śatatamāḥ
Accusativeśatatamam śatatamau śatatamān
Instrumentalśatatamena śatatamābhyām śatatamaiḥ śatatamebhiḥ
Dativeśatatamāya śatatamābhyām śatatamebhyaḥ
Ablativeśatatamāt śatatamābhyām śatatamebhyaḥ
Genitiveśatatamasya śatatamayoḥ śatatamānām
Locativeśatatame śatatamayoḥ śatatameṣu

Compound śatatama -

Adverb -śatatamam -śatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria