Declension table of śatasahasraka

Deva

NeuterSingularDualPlural
Nominativeśatasahasrakam śatasahasrake śatasahasrakāṇi
Vocativeśatasahasraka śatasahasrake śatasahasrakāṇi
Accusativeśatasahasrakam śatasahasrake śatasahasrakāṇi
Instrumentalśatasahasrakeṇa śatasahasrakābhyām śatasahasrakaiḥ
Dativeśatasahasrakāya śatasahasrakābhyām śatasahasrakebhyaḥ
Ablativeśatasahasrakāt śatasahasrakābhyām śatasahasrakebhyaḥ
Genitiveśatasahasrakasya śatasahasrakayoḥ śatasahasrakāṇām
Locativeśatasahasrake śatasahasrakayoḥ śatasahasrakeṣu

Compound śatasahasraka -

Adverb -śatasahasrakam -śatasahasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria