Declension table of śatasahasraka

Deva

MasculineSingularDualPlural
Nominativeśatasahasrakaḥ śatasahasrakau śatasahasrakāḥ
Vocativeśatasahasraka śatasahasrakau śatasahasrakāḥ
Accusativeśatasahasrakam śatasahasrakau śatasahasrakān
Instrumentalśatasahasrakeṇa śatasahasrakābhyām śatasahasrakaiḥ śatasahasrakebhiḥ
Dativeśatasahasrakāya śatasahasrakābhyām śatasahasrakebhyaḥ
Ablativeśatasahasrakāt śatasahasrakābhyām śatasahasrakebhyaḥ
Genitiveśatasahasrakasya śatasahasrakayoḥ śatasahasrakāṇām
Locativeśatasahasrake śatasahasrakayoḥ śatasahasrakeṣu

Compound śatasahasraka -

Adverb -śatasahasrakam -śatasahasrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria