Declension table of śatapathabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeśatapathabrāhmaṇam śatapathabrāhmaṇe śatapathabrāhmaṇāni
Vocativeśatapathabrāhmaṇa śatapathabrāhmaṇe śatapathabrāhmaṇāni
Accusativeśatapathabrāhmaṇam śatapathabrāhmaṇe śatapathabrāhmaṇāni
Instrumentalśatapathabrāhmaṇena śatapathabrāhmaṇābhyām śatapathabrāhmaṇaiḥ
Dativeśatapathabrāhmaṇāya śatapathabrāhmaṇābhyām śatapathabrāhmaṇebhyaḥ
Ablativeśatapathabrāhmaṇāt śatapathabrāhmaṇābhyām śatapathabrāhmaṇebhyaḥ
Genitiveśatapathabrāhmaṇasya śatapathabrāhmaṇayoḥ śatapathabrāhmaṇānām
Locativeśatapathabrāhmaṇe śatapathabrāhmaṇayoḥ śatapathabrāhmaṇeṣu

Compound śatapathabrāhmaṇa -

Adverb -śatapathabrāhmaṇam -śatapathabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria