Declension table of śatapad

Deva

MasculineSingularDualPlural
Nominativeśatapāt śatapādau śatapādaḥ
Vocativeśatapāt śatapādau śatapādaḥ
Accusativeśatapādam śatapādau śatapādaḥ
Instrumentalśatapadā śatapādbhyām śatapādbhiḥ
Dativeśatapade śatapādbhyām śatapādbhyaḥ
Ablativeśatapadaḥ śatapādbhyām śatapādbhyaḥ
Genitiveśatapadaḥ śatapādoḥ śatapādām
Locativeśatapadi śatapādoḥ śatapātsu

Compound śatapat -

Adverb -śatapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria