Declension table of śatakatraya

Deva

NeuterSingularDualPlural
Nominativeśatakatrayam śatakatraye śatakatrayāṇi
Vocativeśatakatraya śatakatraye śatakatrayāṇi
Accusativeśatakatrayam śatakatraye śatakatrayāṇi
Instrumentalśatakatrayeṇa śatakatrayābhyām śatakatrayaiḥ
Dativeśatakatrayāya śatakatrayābhyām śatakatrayebhyaḥ
Ablativeśatakatrayāt śatakatrayābhyām śatakatrayebhyaḥ
Genitiveśatakatrayasya śatakatrayayoḥ śatakatrayāṇām
Locativeśatakatraye śatakatrayayoḥ śatakatrayeṣu

Compound śatakatraya -

Adverb -śatakatrayam -śatakatrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria