Declension table of śataka

Deva

NeuterSingularDualPlural
Nominativeśatakam śatake śatakāni
Vocativeśataka śatake śatakāni
Accusativeśatakam śatake śatakāni
Instrumentalśatakena śatakābhyām śatakaiḥ
Dativeśatakāya śatakābhyām śatakebhyaḥ
Ablativeśatakāt śatakābhyām śatakebhyaḥ
Genitiveśatakasya śatakayoḥ śatakānām
Locativeśatake śatakayoḥ śatakeṣu

Compound śataka -

Adverb -śatakam -śatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria