सुबन्तावली शतजित्

Roma

पुमान्एकद्विबहु
प्रथमाशतजित् शतजितौ शतजितः
सम्बोधनम्शतजित् शतजितौ शतजितः
द्वितीयाशतजितम् शतजितौ शतजितः
तृतीयाशतजिता शतजिद्भ्याम् शतजिद्भिः
चतुर्थीशतजिते शतजिद्भ्याम् शतजिद्भ्यः
पञ्चमीशतजितः शतजिद्भ्याम् शतजिद्भ्यः
षष्ठीशतजितः शतजितोः शतजिताम्
सप्तमीशतजिति शतजितोः शतजित्सु

समास शतजित्

अव्यय ॰शतजित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria