Declension table of śatadhanvan

Deva

MasculineSingularDualPlural
Nominativeśatadhanvā śatadhanvānau śatadhanvānaḥ
Vocativeśatadhanvan śatadhanvānau śatadhanvānaḥ
Accusativeśatadhanvānam śatadhanvānau śatadhanvanaḥ
Instrumentalśatadhanvanā śatadhanvabhyām śatadhanvabhiḥ
Dativeśatadhanvane śatadhanvabhyām śatadhanvabhyaḥ
Ablativeśatadhanvanaḥ śatadhanvabhyām śatadhanvabhyaḥ
Genitiveśatadhanvanaḥ śatadhanvanoḥ śatadhanvanām
Locativeśatadhanvani śatadhanvanoḥ śatadhanvasu

Compound śatadhanva -

Adverb -śatadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria