Declension table of śatada

Deva

NeuterSingularDualPlural
Nominativeśatadam śatade śatadāni
Vocativeśatada śatade śatadāni
Accusativeśatadam śatade śatadāni
Instrumentalśatadena śatadābhyām śatadaiḥ
Dativeśatadāya śatadābhyām śatadebhyaḥ
Ablativeśatadāt śatadābhyām śatadebhyaḥ
Genitiveśatadasya śatadayoḥ śatadānām
Locativeśatade śatadayoḥ śatadeṣu

Compound śatada -

Adverb -śatadam -śatadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria