Declension table of śatabhiṣaj

Deva

FeminineSingularDualPlural
Nominativeśatabhiṣak śatabhiṣajau śatabhiṣajaḥ
Vocativeśatabhiṣak śatabhiṣajau śatabhiṣajaḥ
Accusativeśatabhiṣajam śatabhiṣajau śatabhiṣajaḥ
Instrumentalśatabhiṣajā śatabhiṣagbhyām śatabhiṣagbhiḥ
Dativeśatabhiṣaje śatabhiṣagbhyām śatabhiṣagbhyaḥ
Ablativeśatabhiṣajaḥ śatabhiṣagbhyām śatabhiṣagbhyaḥ
Genitiveśatabhiṣajaḥ śatabhiṣajoḥ śatabhiṣajām
Locativeśatabhiṣaji śatabhiṣajoḥ śatabhiṣakṣu

Compound śatabhiṣak -

Adverb -śatabhiṣak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria