Declension table of śatāvarī

Deva

FeminineSingularDualPlural
Nominativeśatāvarī śatāvaryau śatāvaryaḥ
Vocativeśatāvari śatāvaryau śatāvaryaḥ
Accusativeśatāvarīm śatāvaryau śatāvarīḥ
Instrumentalśatāvaryā śatāvarībhyām śatāvarībhiḥ
Dativeśatāvaryai śatāvarībhyām śatāvarībhyaḥ
Ablativeśatāvaryāḥ śatāvarībhyām śatāvarībhyaḥ
Genitiveśatāvaryāḥ śatāvaryoḥ śatāvarīṇām
Locativeśatāvaryām śatāvaryoḥ śatāvarīṣu

Compound śatāvari - śatāvarī -

Adverb -śatāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria