Declension table of śatāvara

Deva

NeuterSingularDualPlural
Nominativeśatāvaram śatāvare śatāvarāṇi
Vocativeśatāvara śatāvare śatāvarāṇi
Accusativeśatāvaram śatāvare śatāvarāṇi
Instrumentalśatāvareṇa śatāvarābhyām śatāvaraiḥ
Dativeśatāvarāya śatāvarābhyām śatāvarebhyaḥ
Ablativeśatāvarāt śatāvarābhyām śatāvarebhyaḥ
Genitiveśatāvarasya śatāvarayoḥ śatāvarāṇām
Locativeśatāvare śatāvarayoḥ śatāvareṣu

Compound śatāvara -

Adverb -śatāvaram -śatāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria