Declension table of śatāvadhānin

Deva

MasculineSingularDualPlural
Nominativeśatāvadhānī śatāvadhāninau śatāvadhāninaḥ
Vocativeśatāvadhānin śatāvadhāninau śatāvadhāninaḥ
Accusativeśatāvadhāninam śatāvadhāninau śatāvadhāninaḥ
Instrumentalśatāvadhāninā śatāvadhānibhyām śatāvadhānibhiḥ
Dativeśatāvadhānine śatāvadhānibhyām śatāvadhānibhyaḥ
Ablativeśatāvadhāninaḥ śatāvadhānibhyām śatāvadhānibhyaḥ
Genitiveśatāvadhāninaḥ śatāvadhāninoḥ śatāvadhāninām
Locativeśatāvadhānini śatāvadhāninoḥ śatāvadhāniṣu

Compound śatāvadhāni -

Adverb -śatāvadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria