Declension table of śata

Deva

NeuterSingularDualPlural
Nominativeśatam śate śatāni
Vocativeśata śate śatāni
Accusativeśatam śate śatāni
Instrumentalśatena śatābhyām śataiḥ
Dativeśatāya śatābhyām śatebhyaḥ
Ablativeśatāt śatābhyām śatebhyaḥ
Genitiveśatasya śatayoḥ śatānām
Locativeśate śatayoḥ śateṣu

Compound śata -

Adverb -śatam -śatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria