Declension table of śastrīśyāma

Deva

NeuterSingularDualPlural
Nominativeśastrīśyāmam śastrīśyāme śastrīśyāmāni
Vocativeśastrīśyāma śastrīśyāme śastrīśyāmāni
Accusativeśastrīśyāmam śastrīśyāme śastrīśyāmāni
Instrumentalśastrīśyāmena śastrīśyāmābhyām śastrīśyāmaiḥ
Dativeśastrīśyāmāya śastrīśyāmābhyām śastrīśyāmebhyaḥ
Ablativeśastrīśyāmāt śastrīśyāmābhyām śastrīśyāmebhyaḥ
Genitiveśastrīśyāmasya śastrīśyāmayoḥ śastrīśyāmānām
Locativeśastrīśyāme śastrīśyāmayoḥ śastrīśyāmeṣu

Compound śastrīśyāma -

Adverb -śastrīśyāmam -śastrīśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria