Declension table of śastraśāstra

Deva

NeuterSingularDualPlural
Nominativeśastraśāstram śastraśāstre śastraśāstrāṇi
Vocativeśastraśāstra śastraśāstre śastraśāstrāṇi
Accusativeśastraśāstram śastraśāstre śastraśāstrāṇi
Instrumentalśastraśāstreṇa śastraśāstrābhyām śastraśāstraiḥ
Dativeśastraśāstrāya śastraśāstrābhyām śastraśāstrebhyaḥ
Ablativeśastraśāstrāt śastraśāstrābhyām śastraśāstrebhyaḥ
Genitiveśastraśāstrasya śastraśāstrayoḥ śastraśāstrāṇām
Locativeśastraśāstre śastraśāstrayoḥ śastraśāstreṣu

Compound śastraśāstra -

Adverb -śastraśāstram -śastraśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria