Declension table of śasta_3

Deva

NeuterSingularDualPlural
Nominativeśastam śaste śastāni
Vocativeśasta śaste śastāni
Accusativeśastam śaste śastāni
Instrumentalśastena śastābhyām śastaiḥ
Dativeśastāya śastābhyām śastebhyaḥ
Ablativeśastāt śastābhyām śastebhyaḥ
Genitiveśastasya śastayoḥ śastānām
Locativeśaste śastayoḥ śasteṣu

Compound śasta -

Adverb -śastam -śastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria