Declension table of śaryaṇāvat

Deva

MasculineSingularDualPlural
Nominativeśaryaṇāvān śaryaṇāvantau śaryaṇāvantaḥ
Vocativeśaryaṇāvan śaryaṇāvantau śaryaṇāvantaḥ
Accusativeśaryaṇāvantam śaryaṇāvantau śaryaṇāvataḥ
Instrumentalśaryaṇāvatā śaryaṇāvadbhyām śaryaṇāvadbhiḥ
Dativeśaryaṇāvate śaryaṇāvadbhyām śaryaṇāvadbhyaḥ
Ablativeśaryaṇāvataḥ śaryaṇāvadbhyām śaryaṇāvadbhyaḥ
Genitiveśaryaṇāvataḥ śaryaṇāvatoḥ śaryaṇāvatām
Locativeśaryaṇāvati śaryaṇāvatoḥ śaryaṇāvatsu

Compound śaryaṇāvat -

Adverb -śaryaṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria