Declension table of śarvilaka

Deva

MasculineSingularDualPlural
Nominativeśarvilakaḥ śarvilakau śarvilakāḥ
Vocativeśarvilaka śarvilakau śarvilakāḥ
Accusativeśarvilakam śarvilakau śarvilakān
Instrumentalśarvilakena śarvilakābhyām śarvilakaiḥ śarvilakebhiḥ
Dativeśarvilakāya śarvilakābhyām śarvilakebhyaḥ
Ablativeśarvilakāt śarvilakābhyām śarvilakebhyaḥ
Genitiveśarvilakasya śarvilakayoḥ śarvilakānām
Locativeśarvilake śarvilakayoḥ śarvilakeṣu

Compound śarvilaka -

Adverb -śarvilakam -śarvilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria