Declension table of śarmiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśarmiṣṭhā śarmiṣṭhe śarmiṣṭhāḥ
Vocativeśarmiṣṭhe śarmiṣṭhe śarmiṣṭhāḥ
Accusativeśarmiṣṭhām śarmiṣṭhe śarmiṣṭhāḥ
Instrumentalśarmiṣṭhayā śarmiṣṭhābhyām śarmiṣṭhābhiḥ
Dativeśarmiṣṭhāyai śarmiṣṭhābhyām śarmiṣṭhābhyaḥ
Ablativeśarmiṣṭhāyāḥ śarmiṣṭhābhyām śarmiṣṭhābhyaḥ
Genitiveśarmiṣṭhāyāḥ śarmiṣṭhayoḥ śarmiṣṭhānām
Locativeśarmiṣṭhāyām śarmiṣṭhayoḥ śarmiṣṭhāsu

Adverb -śarmiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria