Declension table of śarkarika

Deva

MasculineSingularDualPlural
Nominativeśarkarikaḥ śarkarikau śarkarikāḥ
Vocativeśarkarika śarkarikau śarkarikāḥ
Accusativeśarkarikam śarkarikau śarkarikān
Instrumentalśarkarikeṇa śarkarikābhyām śarkarikaiḥ śarkarikebhiḥ
Dativeśarkarikāya śarkarikābhyām śarkarikebhyaḥ
Ablativeśarkarikāt śarkarikābhyām śarkarikebhyaḥ
Genitiveśarkarikasya śarkarikayoḥ śarkarikāṇām
Locativeśarkarike śarkarikayoḥ śarkarikeṣu

Compound śarkarika -

Adverb -śarkarikam -śarkarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria