Declension table of śarīrasattā

Deva

FeminineSingularDualPlural
Nominativeśarīrasattā śarīrasatte śarīrasattāḥ
Vocativeśarīrasatte śarīrasatte śarīrasattāḥ
Accusativeśarīrasattām śarīrasatte śarīrasattāḥ
Instrumentalśarīrasattayā śarīrasattābhyām śarīrasattābhiḥ
Dativeśarīrasattāyai śarīrasattābhyām śarīrasattābhyaḥ
Ablativeśarīrasattāyāḥ śarīrasattābhyām śarīrasattābhyaḥ
Genitiveśarīrasattāyāḥ śarīrasattayoḥ śarīrasattānām
Locativeśarīrasattāyām śarīrasattayoḥ śarīrasattāsu

Adverb -śarīrasattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria