Declension table of śarīrakastūpa

Deva

MasculineSingularDualPlural
Nominativeśarīrakastūpaḥ śarīrakastūpau śarīrakastūpāḥ
Vocativeśarīrakastūpa śarīrakastūpau śarīrakastūpāḥ
Accusativeśarīrakastūpam śarīrakastūpau śarīrakastūpān
Instrumentalśarīrakastūpena śarīrakastūpābhyām śarīrakastūpaiḥ śarīrakastūpebhiḥ
Dativeśarīrakastūpāya śarīrakastūpābhyām śarīrakastūpebhyaḥ
Ablativeśarīrakastūpāt śarīrakastūpābhyām śarīrakastūpebhyaḥ
Genitiveśarīrakastūpasya śarīrakastūpayoḥ śarīrakastūpānām
Locativeśarīrakastūpe śarīrakastūpayoḥ śarīrakastūpeṣu

Compound śarīrakastūpa -

Adverb -śarīrakastūpam -śarīrakastūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria